Śrīkoṣa
Chapter 26

Verse 26.56

कैवल्यसिद्धये शश्वद्बहुभिस्सानुगैस्सह ।
पालयन्ति च भक्तानां बलमोजो ददन्ति च ॥ ५६ ॥