Śrīkoṣa
Chapter 26

Verse 26.59

कदाचिद्दिक्परिज्ञाने बहिर्भ्रष्टेऽथ हृद्गृहे ।
आराध्य पृष्ठतः प्राग्वत् तेषां कुर्यात् समर्चनम् ॥ ५९ ॥