Śrīkoṣa
Chapter 26

Verse 26.60

एवं दिगन्तरे देशे योगज्ञे तु कृते सति ।
सविशेषेऽथ वै नित्ये विष्वक्सेनार्चनं हितम् ॥ ६० ॥