Śrīkoṣa
Chapter 27

Verse 27.1

एवं कृत्वा यथाशास्त्रं दिव्यमब्जज वै पुरा ।
पित्र्यं तदनु वै कुर्याद्विधिदृष्टेन कर्मणा ॥ १ ॥