Śrīkoṣa
Chapter 27

Verse 27.3

केषां केषां च तत् कार्यं कस्य कस्य च कीदृशम् ।
विदधाति पञ्च पञ्चैव ? सम्यनिर्ड्वर्तितं हि यत् ॥ ३ ॥