Śrīkoṣa
Chapter 27

Verse 27.5

अनिर्दिष्टक्रमाणां च चतुर्थाश्रमिणां तु वै ।
भगवत्पदलिप्सूनां ज्ञानिनां (ग्, घ्: यतीनाम्) च तथैव हि ॥ ५ ॥