Śrīkoṣa
Chapter 27

Verse 27.7

कार्यं तत्पुत्रकाणां तु कृपया देशिकादिकैः ।
कुर्याद्वै समयज्ञानां नित्यं सद्धर्मवृद्धये ॥ ७ ॥