Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.39
Previous
Next
Original
द्वस्थि द्वितिस्थितिं (सर्वत्र द्वितिस्थ इत्येवास्ति) कुर्यात् स्वदिग्भागक्रमेण तु ।
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ॥ ३९ ॥
Previous Verse
Next Verse