Śrīkoṣa
Chapter 27

Verse 27.12

सत्कर्तव्यप्रकारेण त्वनुग्राह्यास्सदैव हि ।
समासाद्यात्र ? संयाति यथा दिव्यं परं पदम् ॥ १२ ॥