Śrīkoṣa
Chapter 27

Verse 27.14

श्राद्धकाले तु वै मुक्तवा तैरप्यन्यत्र पद्मज ।
मन्त्रमुद्राक्रियाध्यानमज्ञानादिक्रियां (क्, ख्: ध्यान * * * *) विना ॥ १४ ॥