Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.16
Previous
Next
Original
क्रियते यत् पितॄणां च भवत्यनृणवान् नरः ।
प्रयाति (क्, ख्: प्रया * * * श्राद्धादाह्लादसंयुताम्) तृप्तिमतुलां तेन कर्मवशादपि ॥ १६ ॥
Previous Verse
Next Verse