Śrīkoṣa
Chapter 27

Verse 27.17

आगते गतिमायान्ति श्राधादाह्लादसंयुताम् ।
सकृद्वैकं तु बहुधा कालमादेहलक्षणम् ॥ १७ ॥