Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.18
Previous
Next
Original
युक्तं तिथिगणेनैव (ग्, घ्: युक्तानिधिगणेनैव) वात्सरीयेण पौष्कर ।
क्षेत्राप्तिपूर्वेणान्नेन (क्, ख्: क्षेत्राप्ति संसार इत्याद्यर्धद्वयं गलितम्) सन्निमित्तगणेन तु ॥ १८ ॥
Previous Verse
Next Verse