Śrīkoṣa
Chapter 27

Verse 27.20

वासनादेहमाश्रित्य दुःखजं (क्, ख्: प्राश्रित्य * * * दुष्कृतम्) दुष्कृतं हि यत् ।
सवेद्यनन्तकल्पं (क्, ख्: सवेव * * * ब्जज) च कर्मात्मा ये ? यतोऽब्जज ॥ २० ॥