Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.22
Previous
Next
Original
दुःखेन शाम्यते दुःखं सन्यस्कन्धगते ? (क्, ख्: सन्यस्कन्धगतये यथा) यथा ।
स्कन्धाद्गुरुतरं (क्, ख्: * * * रङ्गारम्) भारं नृणां दुष्कृतकारिणाम् ॥ २२ ॥
Previous Verse
Next Verse