Śrīkoṣa
Chapter 27

Verse 27.23

निद्राक्रान्तस्वपिण्डाद्वै यथा निर्गत्य पौष्कर ।
वासनादेहमाश्रित्य नानाचेष्टां करोति च ॥ २३ ॥