Śrīkoṣa
Chapter 27

Verse 27.27

सामान्यं वैष्णवानां च गुर्वादीनां विशेषतः ।
साधारस्सम्प्रधानाख्यस्साम्प्रतं विधिरुच्यते ॥ २७ ॥