Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.32
Previous
Next
Original
पूजिते वितते पूते सम्मुखं वोत्तराननम् (क्, ख्: वोत्तरासनम्) ।
उदक् दिग्वीक्षमाणं (क्, ख्: उदक् * * * क्षमाणम्) च विनिवेश्य तथा च तत् ॥ ३२ ॥
Previous Verse
Next Verse