Śrīkoṣa
Chapter 27

Verse 27.35

एवं कृत्वा प्रतिष्ठानं पाग्यत्नेनात्र (क्, ख्: प्रत्यनेनात्र) कर्मणि ।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ ३५ ॥