Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.36
Previous
Next
Original
निवेशितं द्विजेन्द्रं यद् वृत्तिस्थमपि (क्, ख्: व्यक्तिस्थ) मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाभ्यामभ्यन्तरं हि तत् ॥ ३६ ॥
Previous Verse
Next Verse