Śrīkoṣa
Chapter 27

Verse 27.36

निवेशितं द्विजेन्द्रं यद् वृत्तिस्थमपि (क्, ख्: व्यक्तिस्थ) मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाभ्यामभ्यन्तरं हि तत् ॥ ३६ ॥