Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.37
Previous
Next
Original
सम्प्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिण्डकम् ।
तद्दिव्यममलं यस्माच्चैतन्य मवलम्ब्यते (ग्, घ्: चैतन्यमवलम्ब्य वै) ॥ ३७ ॥
Previous Verse
Next Verse