Śrīkoṣa
Chapter 27

Verse 27.39

एकस्य वा बहूनां व (क्, ख्: बहूनां तु) प्रदद्यादासनोपरि ।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ ३९ ॥