Śrīkoṣa
Chapter 27

Verse 27.41

रश्म्यो भूतदेहे (क्, ख्: रश्मयो सोथ देहे; ग्, घ्: बोधदेहे) तु चिन्मूर्तेश्शक्तयोऽखिलाः ।
अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ ४१ ॥