Śrīkoṣa
Chapter 27

Verse 27.42

श्राद्धकाले तु विहित (क्, ख्: विहितभूतानन्तमुम * * * तः) माहूतानां तदूर्ध्वतः ।
यत्किञ्चिद्दीयते भक्त्या (क्, ख्: भक्त्या * * * *) ब्रह्मभूतं तु तद्भवेत् ॥ ४२ ॥