Śrīkoṣa
Chapter 27

Verse 27.43

पुरा वै हेतुनाऽनेन नृणामविदितात्मनाम् (क्, ख्: नृणा * * *) ।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव ॥ ४३ ॥