Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.44
Previous
Next
Original
येषां सर्वगतं ब्रह्मन् मन्त्ररूपीश्वरोऽच्युतः ।
भावस्थतत्वतस्ताभिस्तेषां वै (क्, ख्: स्तेषाञ्चै * * * *) न प्रयोजनम् (क्वचित् नैव प्रयोजनं इति पाठः) ॥ ४४ ॥
Previous Verse
Next Verse