Śrīkoṣa
Chapter 27

Verse 27.49

वसत्यन्तः पितृगणो भागमाश्रित्य दक्षिणम् ।
चित्कलांशस्वरूपेण नृणामेवं (क्, ख्: नृणामेव) हि चोत्तरे ॥ ४९ ॥