Śrīkoṣa
Chapter 4

Verse 4.43

एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ।
भक्तानामपरश्चैव प्रवेशं सम्प्रयच्छति ॥ ४३ ॥