Śrīkoṣa
Chapter 27

Verse 27.50

कृतास्पदामला नित्या (क्, ख्: नित्यास्त्वनुताद्याक्षयाः कलाः) त्वमृताख्याऽक्षया कला ।
अत एवं हि यत्किञ्चिदाब्रह्मविदितैर्द्विज ॥ ५० ॥