Śrīkoṣa
Chapter 27

Verse 27.56

सत्यतामुपनीये ? तु ह्येव न्यस्ते कुशाचये ।
तिलांस्तथास्त्रजप्तांश्च तदूर्ध्वे विकिरेत् पुनः ॥ ५६ ॥