Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.62
Previous
Next
Original
तत्स्वरूपविदां चैव विशेषो मन्त्रवेदिनाम् ।
न्यस्तास्त्राण्यभिजप्तानि (क्, ख्: * * * भिजप्ता * * *) तत्र (ग्, घ्: ताम्रपात्राणि) पात्राणि विन्यसेत् ॥ ६२ ॥
Previous Verse
Next Verse