Śrīkoṣa
Chapter 27

Verse 27.63

तत्राद्यं चक्रवृत्तानि (क्, ख्: तत्राद्य * * * * कवृत्तानि) हेमाद्युत्थानि सम्भवे ।
पालाशकदलीपत्रतमालच्छदनान्यथ (क्, ख्: पात्राणि कदलीपत्र) ॥ ६३ ॥