Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.63
Previous
Next
Original
तत्राद्यं चक्रवृत्तानि (क्, ख्: तत्राद्य * * * * कवृत्तानि) हेमाद्युत्थानि सम्भवे ।
पालाशकदलीपत्रतमालच्छदनान्यथ (क्, ख्: पात्राणि कदलीपत्र) ॥ ६३ ॥
Previous Verse
Next Verse