Śrīkoṣa
Chapter 27

Verse 27.65

आमूर्धमर्चयेत् पश्चादर्घ्यपुष्पानुलेपनैः ।
वस्त्रस्रग्धूपदीपैस्तु दध्यन्नं फलवारिणा ॥ ६५ ॥