Śrīkoṣa
Chapter 27

Verse 27.68

यत्र द्विजद्वयं विप्र पित्रर्थं विनिवेशितम् ।
एकस्मिन् स्वपितॄणां तु तदा कार्यश्च सन्निधिः ॥ ६८ ॥