Śrīkoṣa
Chapter 27

Verse 27.72

एवमेव हि यः कुर्यात् कर्तव्यत्वेन पौष्कर ।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ ७२ ॥