Śrīkoṣa
Chapter 27

Verse 27.73

सत्युक्ते व्यत्यये नित्यं विहितं च स्वधा द्विज ।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ ७३ ॥