Śrīkoṣa
Chapter 27

Verse 27.77

दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पठन् ।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिस्स्वरैः ॥ ७७ ॥