Śrīkoṣa
Chapter 27

Verse 27.83

शारीरो देवताव्यूह अ (आ) पादा (द्यो) द्या व्यवस्थितः ।
एवं सुवितते कुर्यात् (क्, ख्: कुर्या * * * नालये; ग्, घ्: राधनेलये) कर्मत्वाराधनालये ॥ ८३ ॥