Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.85
Previous
Next
Original
व्याप्तिशक्त्याश्रितं (ग्, घ्: व्याप्तिशक्त्याश्रियम्) भूयस्तोयाधारगतं स्मरेत् ।
मन्त्रमर्चनपूर्वं (क्, ख्: मन्त्रमर्चन इत्याद्यर्धं लुप्तम्) तु तदग्रे सर्वमाचरेत् ॥ ८५ ॥
Previous Verse
Next Verse