Śrīkoṣa
Chapter 27

Verse 27.89

तत् साधनं च विहितं संस्कृतेन पुराऽग्निना ।
द्वाभ्यां देशिकपूर्वाभ्यामेतद्विषयमब्जज ॥ ९० ॥