Śrīkoṣa
Chapter 4

Verse 4.47

बाणकार्मुकमेकस्मिन् (ख्: इदमर्धं गलितम्) पाणौ पाशं तथाऽपरे ।
अन्यत् करचतुष्कं यदव्यग्रं पूर्ववद्भवेत् ॥ ४७ ॥