Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.92
Previous
Next
Original
तेनैव तर्पणीयं (ग्, घ्: तर्पणीयस्य स्वयम्) तत् स्वयम्भूता तदात्मना ।
मत्प्रवाहवदन्तस्थो (क्, ख्: * * * प्रवाहदन्तस्यो) भावयेदन्नपात्रगौ ॥ ९३ ॥
Previous Verse
Next Verse