Śrīkoṣa
Chapter 4

Verse 4.48

आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ।
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ॥ ४८ ॥