Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.101
Previous
Next
Original
क्रमेण तर्पणं कुर्यात् सतिलैश्चाम्भसा ततः ।
शिरसा (क्, ख्: शिरसाप्रनते) वनते ? कृत्वा जानुपादौ क्षितौ (क्, ख्: जानुपादक्षिते) गतौ ॥ १०२ ॥
Previous Verse
Next Verse