Śrīkoṣa
Chapter 27

Verse 27.105

पितामहास्सोमपास्त्वं त्वमन्ये प्रपितामहाः ।
तुभ्यं नमो भगवते पितृमूर्तेऽच्युताय च ॥ १०६ ॥