Śrīkoṣa
Chapter 4

Verse 4.49

खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम् ।
कराणामनयोः कार्यं रूपेणोडुपतेस्समौ (क्, ग्: रूपेण सुपतैः) ॥ ४९ ॥