Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.112
Previous
Next
Original
नमोऽन्तं प्रणवाद्यं तु (ग्, घ्: नमोन्तः प्रणवाद्यन्तः) मरुदम्बरविग्रहम् ।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्ति ? (ग्, घ्: प्राणशक्तो) द्विजस्य वा ॥ ११३ ॥
Previous Verse
Next Verse