Śrīkoṣa
Chapter 27

Verse 27.120

स्वस्थानामाशिषं दत्त्वा श्राद्धकर्तुर्धिया द्विज ।
सामृतं सोदकं स्थाने सतिलं मन्त्रतेजसा ॥ १२१ ॥