Śrīkoṣa
Chapter 27

Verse 27.121

विविक्तं विवृतं मार्गं पुनरागमनाय च ।
नारायणाख्यसन्मन्त्रकर्म ब्रह्मजवीकृते (क्, ख्: ब्रह्मजपीकृते) ॥ १२२ ॥