Śrīkoṣa
Chapter 27

Verse 27.123

सम्प्रदानं पितॄणां च पूर्वोक्तफलवर्धनम् ।
समाचरेत् सदा व्यूह्य मन्त्राणां मन्त्रकर्मणा ॥ १२४ ॥